I have written on the dates associated with Lord Rama.
Birth/Deha Vyoha,
Marriage,
Leaving for the forest with Sita,
When Hanuman met Sita,
Ravana was killed and
Rama returned and was coronated.
These dates were arrived at by researchers looking into the Astronomical details found in the Valmiki Ramayana.
And I have written an article on how Rama’s death preceded Krishna’s only by 200 years and explained it.
Now how many years did Lord Rama rule?
1.Rama went on Vanavas in his 25th year.
25+ 14 years in exile = 39.
He ascended the throne on his 39th year.
If he is to have ruled for 11,000 years, then according to Ahoreva samvatsar, it comes to 31 years.
AHOREVA Samvarsara.
In this system Of calculation of Time by ancient Indians,one day and one night was reckoned as One year.
Shall be writing on different calculations of Time by ancient Indians.
‘
Bheema to Yudhishtira:-
O Bharata, it is, also said by those versed in morality that one day and night is, O great prince, equal unto a full year. The Veda text also, exalted one, is often heard, signifying that a year is equivalent to a day when passed in the observance of certain difficult vows. O thou of unfading glory, if the Vedas are an authority with thee, regard thou the period of a day and something more as the equivalent of thirteen years.
‘Every day a person is born anew with the sunrise. Coming to live to see the next sunrise is like having finished one year and starting another year. That is the import.
‘astrahetor gate pārthe śakra lokaṃ mahātmani
yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ
2 [v]
astrahetor gate pārthe śakra lokaṃ mahātmani
nyavasan kṛṣṇayā sārdhaṃ kāmyake puruṣarṣabhāḥ
3 tataḥ kadā cid ekānte vivikta iva śādvale
duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā
4 tad viyogād dhi tān sarvāñ śokaḥ samabhipupluve
dhanaṃjaya viyogāc ca rājyanāśāś ca duḥkhitāḥ
5 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata
nideśāt te mahārāja gato ‘sau puruṣarṣabhaḥ
arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ
6 yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam
sātyakir vāsudevaś ca vinaśyeyur asaṃśayam
7 yo ‘sau gacchati tejasvī bahūn kleśān acintayan
bhavan niyogād bībhatsus tato duḥkhataraṃ nu kim
8 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ
manyāmahe jitān ājau parān prāptāṃ ca medinīm
9 yasya prabhāvān na mayā sabhāmadhye dhanuṣmataḥ
nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sa saubalāḥ
10 te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ
sahāmahe bhavan mūlaṃ vāsudevena pālitāḥ
11 vayaṃ hi saha kṛṣṇena hatvā karṇa mukhān parān
svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām
12 bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ
ahīna pauruṣā rājan balibhir balavattamāḥ
13 kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi
na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ
rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ
14 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ
prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi
15 nivartya ca vanāt pārtham ānāyya ca janārdanam
vyūḍhānīkān mahārāja javenaiva mahāhave
dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate
16 sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sa saubalān
duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate
17 mayā praśamite paścāt tvam eṣyasi vanāt punaḥ
evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate
18 yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama
avadhūya mahārāja gacchema svargam uttamam
19 evam etad bhaved rājan yadi rājā na bāliśaḥ
asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ
20 nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ
na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate
*21 tathā bhārata dharmeṣu dharmajñair iha dṛśyate
ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi
22 tathaiva veda vacanaṃ śrūyate nityadā vibho
saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ*
23 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta
trayodaśa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ
24 kālo duryodhanaṃ hantuṃ sānubandham ariṃdama
ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ
25 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ
uvāca sāntvayan rājā mūrdhny upāghrāya pāṇḍavam
26 asaṃśayaṃ mahābāho haniṣyasi suyodhanam
varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā
27 yac ca mā bhāṣase pārtha prāptaḥ kāla iti prabho
anṛtaṃ notsahe vaktuṃ na hy etan mayi vidyate
28 antareṇāpi kaunteya nikṛtiṃ pāpaniścayam
hantā tvam asi durdharṣa sānubandhaṃ suyodhanam
29 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire
ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ
30 tam abhiprekṣya dharmātmā saṃprāptaṃ dharmacāriṇam
śāstravan madhuparkeṇa pūjayām āsa dharmarāṭ
31 āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ
abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahv abhāṣata
32 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam
āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ
33 anakṣa jñasya hi sato nikṛtyā pāpaniścayaiḥ
bhāryā ca me sabhāṃ nītā prāṇebhyo ‘pi garīyasī
34 asti rājā mayā kaś cid alpabhāgyataro bhuvi
bhavatā dṛṣṭapūrvo vā śrutapūrvo ‘pi vā bhavet
na matto duḥkhitataraḥ pumān astīti me matiḥ
35 [b]
yad bravīṣi mahārāja na matto vidyate kva cit
alpabhāgyataraḥ kaś cit pumān astīti pāṇḍava
36 atra te kathayiṣyāmi yadi śuśrūṣase ‘nagha
yas tvatto duḥkhitataro rājāsīt pṛthivīpate
37 athainam abravīd rājā bravītu bhagavān iti
imām avasthāṃ saṃprāptaṃ śrotum icchāmi pārthiva
38 [b]
śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta
yas tvatto duḥkhitataro rājāsīt pṛthivīpate
39 niṣadheṣu mahīpālo vīrasena iti sma ha
tasya putro ‘bhavan nāmnā nalo dharmārthadarśivān
40 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam
vanavāsam aduḥkhārho bhāryayā nyavasat saha
41 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ
vane nivasato rājañ śiṣyante sma kadā cana
42 bhavān hi saṃvṛto vīrair bhrātṛbhir deva saṃmitaiḥ
brahmakalpair dvijāgryaiś ca tasmān nārhasi śocitum
43 [y]
vistareṇāham icchāmi nalasya sumahātmanaḥ
caritaṃ vadatāṃ śreṣṭha tan mamākhyātum arhasi
Source . Mahabharatha Book 3 Chapter 49
2.Another explanation for eleven thousand years is that these were being uttered as a Swasthi Vaakya,that is either as a Blessing by elders or the reverential words of one who pays his respects to one whom he reveres.
*Every day a person is born anew with the sunrise. Coming to live to see the next sunrise is like having finished one year and starting another year. That is the import.
References.
http://www.sacred-texts.com/hin/m03/m03052.htm
http://jayasreesaranathan.blogspot.in/2009/07/did-rama-rule-for-11000-years.html
Filed under: Hinduism Tagged: Rama dates, Rama empire, Rama Pattabhisheka, Rama Reign, Ramayana, Valmiki
