Sanskrit is language, when handled by experts can do anything including conveying two stories separated by thousands of years, with totally different content.
An example of this adaptability of Sanskrit can be seen in Magha’s Sisupala Vadha, where the verses form a Wheel!
The Link to this Post is given at the close of this Post.
There are Sanskrit slokas which convey both the Stories of Rama and Krishna in a Single verse, in A Palindrome Format.
You read straight, you get Ramayana.
Read it in the reverse order, Krishna’s Life Story.
I am providing below the Raghava Yadaviyam by Venkathdhvari( 17 Century)
‘
Pandita in the 14th Century, is a marvelous example of palindromic verses.
It also has another speciality – This set of poems, when read forward
relate to Rama and the Ramayana, and when read in reverse relate to Krishna
and the Mahabharata.(Forward) तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवम् दयाश्रीः ।”I pay my homage to Him who rescued Sita, whose laughter is captivating,
whose incarnation is
grand, and from whom mercy and splendor arise everywhere.”(Backward) श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम् ॥
“I bow before that Sri Krishna, the descendent of Yaadava family; who is a
divinity of the sun as
well as the moon; who destroyed Putana who only gave destruction; and who
is the soul of all
this universe.”..
( There are verses in Plaindrome format in other Indian Languages.
I shall Post one from Tamil.Readers may contribute from their Languages)
तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवं दयाश्रीः । श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम् ॥ १॥ चिरं विरञ्चिर्न चिरं विरञ्चिः साकारता सत्यसतारका सा । साकारता सत्यसतारका सा चिरं विरञ्चिर्न चिरं विरञ्चिः ॥ २॥ तामसीत्यसति सत्यसीमता माययाक्षमसमक्षयायमा । माययाक्षसमक्षयायमा तामसीत्यसति सत्यसीमता ॥ ३॥ का तापघ्नी तारकाद्या विपापा त्रेधा विद्या नोष्णकृत्यं निवासे । सेवा नित्यं कृष्णनोद्या विधात्रे पापाविद्याकारताघ्नी पताका ॥ ४॥ श्रीरामतो मध्यमतोदि येन धीरोऽनिशं वश्यवतीवराद्वा द्वारावतीवश्यवशं निरोधी नयेदितो मध्यमतोऽमरा श्रीः ॥ ५॥ कौशिके त्रितपसि क्षरव्रती योऽददाद्ऽद्वितनयस्वमातुरम् । रन्तुमास्वयन तद्विदादयोऽ तीव्ररक्षसि पतत्रिकेशिकौ ॥ ६॥ लम्बाधरोरु त्रयलम्बनासे त्वं याहि याहि क्षरमागताज्ञा । ज्ञातागमा रक्ष हि याहि या त्वं सेना बलं यत्र रुरोध बालम् ॥ ७॥ लङ्कायना नित्यगमा धवाशा साकं तयानुन्नयमानुकारा । राकानुमा यन्ननु यातकंसा शावाधमागत्य निनाय कालम् ॥ ८॥ गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः । तामसाक्षरतातीते ये रावैरध्वजाधिगाः ॥ ९॥ तावदेव दया देवे यागे यावदवासना । नासवादवया गेया वेदे यादवदेवता ॥ १०॥ सभास्वये भग्नमनेन चापं कीनाशतानद्धरुषा शिलाशैः । शैलाशिषारुद्धनताशनाकी पञ्चानने मग्नभये स्वभासः ॥ ११॥ न वेद यामक्षरभामसीतां का तारका विष्णुजितेऽविवादे । देवाविते जिष्णुविकारता का तां सीमभारक्षमयादवेन ॥ १२॥ तीव्रगोरन्वयत्रार्यो वैदेहीमनसो मतः । तमसो न महीदेवै- र्यात्रायन्वरगोव्रती ॥ १३॥ वेद या पद्मसदनं साधारावततार मा । मारता तव राधा सा नन्द सद्मप यादवे ॥ १४॥ शैवतो हननेऽरोधी यो देवेषु नृपोत्सवः । वत्सपो नृषु वेदे यो धीरोऽनेन हतोऽवशैः ॥ १५॥ नागोपगोऽसि क्षर मे पिनाकेऽ नायोऽजने धर्मधनेन दानम् । नन्दानने धर्मधने जयो ना केनापि मे रक्षसि गोपगो नः ॥ १६॥ ततान दाम प्रमदा पदाय नेमे रुचामस्वनसुन्दराक्षी । क्षीरादसुं न स्वमचारु मेने यदाप दाम प्रमदा नतातः ॥ १७॥ तामितो मत्तसूत्रामा शापादेष विगानताम् । तां नगाविषदेऽपाशा मात्रासूत्तमतो मिता ॥ १८॥ नासावद्यापत्रपाज्ञाविनोदी धीरोऽनुत्या सस्मितोऽद्याविगीत्या । त्यागी विद्यातोऽस्मि सत्त्यानुरोधी दीनोऽविज्ञा पात्रपद्यावसाना ॥ १९॥ सम्भावितं भिक्षुरगादगारं याताधिराप स्वनघाजवंशः । शवं जघान स्वपराधिताया रङ्गादगारक्षुभितं विभासम् ॥ २०॥ तयातितारस्वनयागतं मा लोकापवादद्वितयं पिनाके । केनापि यं तद्विदवाप कालो मातङ्गयानस्वरतातियातः ॥ २१॥ शवेऽविदा चित्रकुरङ्गमाला पञ्चावटीनर्म न रोचते वा । वातेऽचरो नर्मनटीव चापं लामागरं कुत्रचिदाविवेश ॥ २२॥ नेह वा क्षिपसि पक्षिकन्धरा मालिनी स्वमतमत्त दूयते । ते यदूत्तमतम स्वनीलमा- राधकं क्षिपसि पक्षिवाहने ॥ २३॥ वनान्तयानस्वणुवेदनासु योषामृतेऽरण्यगताविरोधी । धीरोऽवितागण्यरते मृषा यो सुनादवेणुस्वनयातनां वः ॥ २४॥ किं नु तोयरसा पम्पा न सेवा नियतेन वै । वैनतेयनिवासेन पापं सारयतो नु किम् ॥ २५॥ स नतातपहा तेन स्वं शेनाविहितागसम् । सङ्गताहिविनाशे स्वं नेतेहाप ततान सः ॥ २६॥ कपितालविभागेन योषादोऽनुनयेन सः । स नये ननु दोषायो नगे भाविलतापिकः ॥ २७॥ ते सभा प्रकपिवर्णमालिका नाल्पकप्रसरमभ्रकल्पिता । ताल्पिकभ्रमरसप्रकल्पना कालिमर्णव पिक प्रभासते ॥ २८॥ रावणेऽक्षिपतनत्रपानते नाल्पकभ्रमणमक्रमातुरम् । रन्तुमाक्रमणमभ्रकल्पना तेन पात्रनतपक्षिणे वरा ॥ २९॥ दैवे योगे सेवादानं शङ्का नाये लङ्कायाने । नेयाकालं येनाकाशं नन्दावासे गेयो वेदैः ॥ ३०॥ शङ्कावज्ञानुत्वनुज्ञावकाशं याने नद्यामुग्रमुद्याननेया । याने नद्यामुग्रमुद्याननेया शङ्कावज्ञानुत्वनुज्ञावकाशम् ॥ ३१॥ वा दिदेश द्विसीतायां यं पाथोयनसेतवे । वैतसेन यथोपायं यन्तासीद्ऽविशदे दिवा ॥ ३२॥ वायुजोऽनुमतो नेमे सङ्ग्रामेऽरवितोऽह्नि वः । वह्नितो विरमे ग्रासं मेनेऽतोऽमनुजो युवा ॥ ३३॥ क्षताय मा यत्र रघोरितायु- रङ्कानुगानन्यवयोऽयनानि । निनाय यो वन्यनगानुकारं युतारिघोरत्रयमायताक्षः ॥ ३४॥ तारके रिपुराप श्री- रुचा दाससुतान्वितः । तन्वितासु सदाचारु श्रीपुरा पुरि के रता ॥ ३५॥ लङ्का रङ्काङ्गराध्यासं याने मेया काराव्यासे । सेव्या राका यामे नेया सन्ध्यारागाकारं कालम् ॥ ३६॥ ॥ इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं विलोमाक्षररामकृष्णकाव्यं समाप्तम् ॥ Another One. Raghava Yadaviyam Raghava-yadaviyam by Venkatadhvari (17th cent.) is an “anuloma-viloma kavya” that narrates the story of Rama. But the Shlokas read in the reverse relate an adventure of Shri Krishna.
वन्देऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥
“I pay my obeisance to Lord Shri Rama, who with his heart pining for Sita, travelled across the Sahyadri Hills and returned to Ayodhya after killing Ravana and sported with his consort, Sita, in Ayodhya for a long time.”
In reverse
सेवाध्येयो रामालाली गोप्याराधी मारामोरा ।
यस्साभालंकारं तारं तं श्रीतं वन्देहं देवं ॥
“I bow to Lord Shri Krishna, whose chest is the sporting resort of Shri Lakshmi;who is fit to be contemplated through penance and sacrifice, who fondles Rukmani and his other consorts and who is worshipped by the gopis, and who is decked with jewels radiating splendour.
Download at
http://www.ibiblio.org/sadagopan/ahobilavalli/raghavayadaveeyam.pdf
Ramakrishna Viloma kavyam can be found here:
Related articles
Sanskrit Poem Drwas a Wheel, Sisupala Vadha
Filed under: Hinduism Tagged: Ikshvaku, India, Krishna, Palindrome, Rama, Rama Krishna Viloma Kavyam, Ramakrishna Yadaviyam, Ramayana, sanskrit, SAnskrit Palindrome verse, sita, The Immortals of Meluha
