Quantcast
Channel: Ramanis Podcast
Viewing all articles
Browse latest Browse all 1451

Trailokya Mohanaa Kavacha Sanskrit English Mahakala To Devi Solution To Problems

$
0
0

About six months back a reader asked me to post the text of Trailokya Mohana Sundari Kavacha.

Lalita Tripura Sundari.jpg

Lalita Tripura Sundari.

As is the case with me I found thecrelevant material but somehow

never got round posting as  I got side tracked into writing on the Sananatana Dharma presence around the world and I have to verify the sloka.

This Kavacha is the solution for all the problems, emotional,spiritual,health issues, relief from the effects of Black Magic.

This also ensures the Blessings of Devi and directs one in the process of Self Realization.

May Lalitha Tripura Sundari Bless us all.

I shall shortly begin on Tripura Sunadari.

My thanks to the sources listed towards the close of the article .

 

There are at least twenty Trailokya Mohana Kavachas,

related to various Devatas like Ganesha, Vatukanatha, Tripura

Bhairavi, Kali,Tara, Bagalamukhi, Dakshinamurti, Bhuvaneshwari,

Vajravarahi and Sri

Mahatripurasundari.

 

There are three popular versions of Trailokyamohana Kavacha related

to Sri Mahatripurasundari. The first one is from

Vamakeshwara Tantra.

The Phalasruti of this Kavacha mentions that by reciting this

Kavacha, one gains mastery over the mind and body and is blessed with

the state of Samadhi. This is an elaborate Kavacha which discusses

the ten Avaranas of Srichakra and its devatas.

 

The second version is from the Shodashi Khanda of Rudrayamala. This Kavacha is more popular with the Upasakas of Guhya Shodashi. There

doesn’t seem to be a printed version of this KavachaThis is from a copy of Sri Dattatreyanandantha, the disciple of Sri Karapatri Swamiji. This Kavacha lists 108 Srividya mantras and the

sixteen avaranas of Srichakra. I am told that one edition of the Yati

Danda Vidhana of Karapatri Swamiji carried this Kavacha. This

Kavacha, consisting of 532 Shlokas, assures Purashcharana Phala of

all the 108 Srividya mantras to the person who recites the Kavacha.

The third version Trailokyamohana Kavacha is from the

Panchami Khanda of the Rajarajeshwari Parishishtha of Rudrayamala.

This is the most popular among the three. This has been published by

Brahmasri Chidanandanatha of Guhananda Mandali. This version

however gives a different pAtha for some of the mantras like Panchami,

Purna Shodashi etc., compared to the Sampradayika Pathas. Another version of the same Kavacha has been published with the Sampradayika

Patha by Balamanorama Press which is available with many elderly Upasakas now.

This copy lists eighteen additional Shlokas. Several Srividya manuals

in Tamil, Kananda, Malayalam and Devanagari have published this

Kavacha. This Kavacha again lists different Srividya mantras (32

types I think) worshipped by various Upasakas like

Manu, Kubera etc.

The Phalasruti assures similar results as the previous one.

 

These three Kavachas also promise the Upasaka, the capability to

infatuate the three worlds. This could, in a spiritual sense mean mastery over the three Gunas, leading to the state of

Nirguna. All the three Kavachas warn the Upasaka of harmful results

if Srividya mantra is recited without reciting these Kavachas. But this seems to be for the sake of conveying the importance of the

Kavacha. Whether

the recitation of these are mandatory or not is simply

decided based on the Guru’s Adesha. Quoting H H Sri Chandrashekhara

Bharati Mahaswamigal’s words, “chakrarAjArchanaM devyAH japo

nAmnAm cha

kIrtanaM.

These are the only mandatory duties for a Srividya Upasaka.

The remaining time, if any, should be spent in the study of Vedanta,

so that the desired result of Srividyopasana – Chitta Shuddhi –

occurs steadily. One need not spend time in various Stavas, Tantrik

practices and Kavachas, if the goal is only Moksha.

The Upasaka should be clear of the fact that the Upasana is simply

for Chittashuddhi which qualifies one for Jnana and

further for Moksha.”

This same quote may also be seen in Sri Sacchidananda Shivabhinava

Nrsimha Bharati Mahaswamigal’s biography by Sri Srikantha Shastrigal.

The same is also evident from the Uttara Pithika of

Sri Lalita Sahasranama Stotra.

 

Number of recitations and benefits as prescribed in Mahākālasaṁhitā:  single recitation – all sins are destroyed; three times – long life; 100 times – all types of siddhis (superhuman powers); 1000 times – becomes messenger of Śiva; 10,000 times – one becomes Śiva. This mantra is capable of providing everything that is desired. It protects from extreme miseries, cures acute ailments, gives strong body, protects against enemies, protects from premature and unnatural deaths. It destroys all accrued sins. It is also capable of providing kingdom (richness). Mantra part of the kavaca consists of twenty verses, all in couplets, except the last one. There are thirty four Śakti-s (goddesses) mentioned in this mantra and they protect thirty four bodily parts. The mantra becomes extremely powerful because of the usage of multiple bīja-s. It is like Durgāsaptaśatī – pūrvabhāgaḥ (first chapter) – kavacam, but trailokayamohana  rahasya kavaca vastly differs from Durgāsaptaśatī mainly because of the multiple and powerful bīja-s. To cap it all, this was told by Mahākālā to Devi.}

TRILOKYAMOHANAKAVACAḤ –त्रिलोक्यमोहनकवचः

अस्य श्री त्रैलोकयमोहन रहस्य कवचस्य ।

asya śrī trailokayamohana  rahasya kavacasya ।

त्रिपुरारि ऋषिः – विराट् छन्दः – भगवति कामकलाकाली देवता ।

tripurāri ṛṣiḥ – virāṭ chandaḥ – bhagavati kāmakalākālī devatā ।

फ्रें बीजं – योगिनी शक्तिः- क्लीं कीलकं – डाकिनि तत्त्वं

phreṁ bījaṁ – yoginī śaktiḥ – klīṁ kīlakaṁ – ḍākini tattvaṁ

भ्गावती श्री कामकलाकाली अनुग्रह प्रसाद सिध्यर्ते जपे विनियोगः॥

bhgāvatī śrī kāmakalākālī anugraha prasāda sidhyarte jape viniyogaḥ ||

ॐ ऐं श्रीं क्लीं शिरः पातु फ्रें ह्रीं छ्रीं मदनातुरा।

स्त्रीं ह्रूं क्षौं ह्रीं लं ललाटं पातु ख्फ्रें क्रौं करालिनी॥ १

om aiṁ śrīṁ klīṁ śiraḥ pātu phreṁ hrīṁ chrīṁ madanāturā |

strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphreṁ krauṁ karālinī || (1)

आं हौं फ्रों क्षूँ मुखं पातु क्लूं ड्रं थ्रौं चण्डनायिका।

हूं त्रैं च्लूं मौः पातु दृशौ प्रीं ध्रीं क्ष्रीं जगदाम्बिका॥ २

āṁ hauṁ phroṁ kṣūm mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |

hūṁ traiṁ clūṁ mauḥ pātu dṛśau prīṁ dhrīṁ kṣrīṁ jagadāmbikā || (2)

क्रूं ख्रूं घ्रीं च्लीं पातु कर्णौ ज्रं प्लैं रुः सौं सुरेश्वरी।

गं प्रां ध्रीं थ्रीं हनू पातु अं आं इं ईं श्मशानिनि॥ ३

krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ sureśvarī |

gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī || (3)

जूं डुं ऐं औं भ्रुवौ पातु कं खं गं घं प्रमाथिनी।

चं छं जं झं पातु नासां टं ठं डं ढं भगाकुला॥ ४

jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī |

caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā|| (4)

तं थं दं धं पात्वधरमोष्ठं पं फं रतिप्रिया।

बं भं यं रं पातु दन्तान् लं वं शं सं चं कालिका॥ ५

taṁ thaṁ daṁ dhaṁ pātvadharamoṣṭhaṁ paṁ phaṁ ratipriyā |

baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ caṁ kālikā || (5)

हं क्षं क्षं हं पातु जिह्वां सं शं वं लं रताकुला।

वं यं भं वं चं चिबुकं पातु फं पं महेश्वरी॥ ६

haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |

vaṁ yaṁ bhaṁ vaṁ caṁ cibukaṁ pātu phaṁ paṁ maheśvarī || (6)

धं दं थं तं पातु कण्ठं ढं डं ठं टं भगप्रिया।

झं जं छं चं पातु कुक्षौ घं गं खं कं महाजटा॥ ७

dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |

jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā || (7)

ह्सौः ह्स्ख्फ्रैं पातु भुजौ क्ष्मूं म्रैं मदनमालिनी।

ङां ञीं णूं रक्षताज्जत्रू नैं मौं रक्तासवोन्मदा ॥ ८

hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |

ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavonmadā || (8)

ह्रां ह्रीं ह्रूं पातु कक्षौ में ह्रैं ह्रौं निधुवनप्रिया।

क्लां क्लीं क्लूं पातु हृदयं क्लैं क्लौं मुण्डावतंसिका॥ ९

hrāṁ hrīṁ hrūṁ pātu kakṣau meṁ hraiṁ hrauṁ nidhuvanapriyā |

klāṁ klīṁ klūṁ pātu hṛdayaṁ klaiṁ klauṁ muṇḍāvataṁsikā || (9)

श्रां श्रीं श्रूं रक्षतु करौ श्रैं श्रौं फेत्कारराविणी।

क्लां क्लीं क्लूं अङ्गुलीः पातु क्लैं क्लौं च नारवाहिनी॥ १०

śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phetkārarāviṇī |

klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī || (10)

च्रां च्रीं च्रूं पातु जठरं च्रैं च्रौं संहाररूपिणी।

छ्रां छ्रीं छ्रूं रक्षतान्नाभिं छ्रैं छ्रौं सिद्धकरालिनी॥ ११

crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |

chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhakarālinī || (11)

स्त्रां स्त्रीं स्त्रूं रक्षतात् पार्श्वौ स्त्रैं स्त्रौं निर्वाणदायिनी।

फ्रां फ्रीं फ्रूं रक्षतात् पृष्ठं फ्रैं फ्रौं ज्ञानप्रकाशिनी॥ १२

strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |

phrāṁ phrīṁ phrūṁ rakṣatāt pṛṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī || ((12)

क्षां क्षीं क्षूं रक्षतु कटिं क्षैं क्षौं नृमुण्डमालिनी।

ग्लां ग्लीं ग्लूं रक्षतादूरू ग्लैं ग्लौं विजयदायिनी॥ १३

kṣāṁ kṣīṁ kṣūṁ rakṣatu kaṭiṁ kṣaiṁ kṣauṁ nṛmuṇḍamālinī |

glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī || (13)

ब्लां ब्लीं ब्लूं जानुनी पातु ब्लैं ब्लौं महिषमर्दिनी।

प्रां प्रीं प्रूं रक्षताज्जङ्घे प्रैं प्रौं मृत्युविनाशिनी॥ १४

blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |

prāṁ prīṁ prūṁ rakṣatājjaṅghe praiṁ prauṁ mṛtyuvināśinī || (14)

थ्रां थ्रीं थ्रूं चरणौ पातु थ्रैं थ्रौं संसारतारिणी।

ॐ फ्रें सिद्ध्विकरालि ह्रीं छ्रीं ह्रं स्त्रीं फ्रें नमः॥ १५

thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |

om phreṁ siddhvikarālī hrīṁ chrīṁ hraṁ strīṁ phreṁ namaḥ || (15)

सर्वसन्धिषु सर्वाङ्गं गुह्यकाली सदावतु।

ॐ फ्रें सिद्ध्विं हस्खफ्रें ह्सफ्रें ख्फ्रें करालि ख्फ्रें हस्खफ्रें ह्स्फ्रें फ्रें ॐ स्वाहा॥ १६

sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |

om phreṁ siddhviṁ hskhaphreṁ hsaphreṁ khphreṁ karāli khphreṁ hskhphreṁ hsphreṁ phreṁ om svāhā || (16)

रक्षताद् घोरचामुण्डा तु कलेवरं वहक्षमलवरयूं।

अव्यात् सदा भद्रकाली प्राणानेकादशेन्द्रियान् ॥ १७

rakṣatād ghoracāmuṇḍā tu kalevaraṁ vahakṣamalavarayūṁ |

avyāt sadā bhadrakālī prāṇānekādaśendriyān || (17)

ह्रीं श्रीं ॐ ख्फ्रें ह्स्ख्फ्रें हक्षम्लब्रयूं

न्क्ष्रीं नज्च्रीं स्त्रीं छ्रीं ख्फ्रें ठ्रीं ध्रीं नमः।

यत्रानुक्त्तस्थलं देहे यावत्तत्र च तिष्ठति॥ १८

hrīṁ śrīṁ om khphreṁ hskhphreṁ hakṣamlabrayūṁ

nkṣrīṁ najcrīṁ strīṁ chrīṁ khphreṁ ṭhrīṁ dhrīṁ namaḥ |

yatrānukttasthalaṁ dehe yāvattatra ca tiṣṭhati || (18)

उक्तं वाऽप्यथवानुक्तं करालदशनावतु

ॐ ऐं ह्रीं श्रीं क्लीं हूं स्त्रीं ध्रीं फ्रें क्षूं क्शौं

क्रौं ग्लूं ख्फ्रें प्रीं ठ्रीं थ्रीं ट्रैं ब्लौं फट् नमः स्वाहा॥ १९

uktaṁ vā’pyathavānuktaṁ karāladaśanāvatu

om aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phreṁ kṣūṁ kśauṁ

krauṁ glūṁ khphreṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā || (19)

सर्वमापादकेशाग्रं काली कामकलावतु॥ २०

sarvamāpādakeśāgraṁ kālī kāmakalāvatu || (20)

Sanskrit.

त्रिलोक्यमोहनकवचः

अस्य श्री त्रैलोकयमोहन रहस्य कवचस्य ।

त्रिपुरारि ऋषिः – विराट् छन्दः – भगवति कामकलाकाली देवता ।

फ्रें बीजं – योगिनी शक्तिः- क्लीं कीलकं – डाकिनि तत्त्वं

भ्गावती श्री कामकलाकाली अनुग्रह प्रसाद सिध्यर्ते जपे विनियोगः॥

ॐ ऐं श्रीं क्लीं शिरः पातु फ्रें ह्रीं छ्रीं मदनातुरा।

स्त्रीं ह्रूं क्षौं ह्रीं लं ललाटं पातु ख्फ्रें क्रौं करालिनी॥ १

आं हौं फ्रों क्षूँ मुखं पातु क्लूं ड्रं थ्रौं चन्ण्डनायिका।

हूं त्रैं च्लूं मौः पातु दृशौ प्रीं ध्रीं क्ष्रीं जगदाम्बिका॥ २

क्रूं ख्रूं घ्रीं च्लीं पातु कर्णौ ज्रं प्लैं रुः सौं सुरेश्वरी।

गं प्रां ध्रीं थ्रीं हनू पातु अं आं इं ईं श्मशानिनी॥ ३

जूं डुं ऐं औं भ्रुवौ पातु कं खं गं घं प्रमाथिनी।

चं छं जं झं पातु नासां टं ठं डं ढं भगाकुला॥ ४

तं थं दं धं पात्वधरमोष्ठं पं फं रतिप्रिया।

बं भं यं रं पातु दन्तान् लं वं शं सं चं कालिका॥ ५

हं क्षं क्षं हं पातु जिह्वां सं शं वं लं रताकुला।

वं यं भं वं चं चिबुकं पातु फं पं महेश्वरी॥ ६

धं दं थं तं पातु कण्ठं ढं डं ठं टं भगप्रिया।

झं जं छं चं पातु कुक्षौ घं गं खं कं महाजटा॥ ७

ह्सौः ह्स्ख्फ्रैं पातु भुजौ क्ष्मूं म्रैं मदनमालिनी।

ङां ञीं णूं रक्षताज्जत्रू नैं मौं रक्तासवोन्मदा ॥ ८

ह्रां ह्रीं ह्रूं पातु कक्षौ में ह्रैं ह्रौं निधुवनप्रिया।

क्लां क्लीं क्लूं पातु हृदयं क्लैं क्लौं मुण्डावतंसिका॥ ९

श्रां श्रीं श्रूं रक्षतु करौ श्रैं श्रौं फेत्कारराविणी।

क्लां क्लीं क्लूं अङ्गुलीः पातु क्लैं क्लौं च नारवाहिनी॥ १०

च्रां च्रीं च्रूं पातु जठरं च्रैं च्रौं संहाररूपिणी।

छ्रां छ्रीं छ्रूं रक्षतान्नाभिं छ्रैं छ्रौं सिद्धकरालिनी॥ ११

स्त्रां स्त्रीं स्त्रूं रक्षतात् पार्श्वौ स्त्रैं स्त्रौं निर्वाणदायिनी।

फ्रां फ्रीं फ्रूं रक्षतात् पृष्ठं फ्रैं फ्रौं ज्ञानप्रकाशिनी॥ १२

क्षां क्षीं क्षूं रक्षतु कटिं क्षैं क्षौं नृमुण्डमालिनी।

ग्लां ग्लीं ग्लूं रक्षतादूरू ग्लैं ग्लौं विजयदायिनी॥ १३

ब्लां ब्लीं ब्लूं जानुनी पातु ब्लैं ब्लौं महिषमर्दिनी।

प्रां प्रीं प्रूं रक्षताज्जङ्घे प्रैं प्रौं मृत्युविनाशिनी॥ १४

थ्रां थ्रीं थ्रूं चरणौ पातु थ्रैं थ्रौं संसारतारिणी।

ॐ फ्रें सिद्ध्विकरालि ह्रीं छ्रीं ह्रं स्त्रीं फ्रें नमः॥ १५

सर्वसन्धिषु सर्वाङ्गं गुह्यकाली सदावतु।

ॐ फ्रें सिद्ध्विं हस्खफ्रें ह्सफ्रें ख्फ्रें करालि ख्फ्रें हस्खफ्रें ह्स्फ्रें फ्रें ॐ स्वाहा॥ १६

रक्षताद् घोरचामुण्डा तु कलेवरं वहक्षमलवरयूं।

अव्यात् सदा भद्रकाली प्राणानेकादशेन्द्रियान् ॥ १७

ह्रीं श्रीं ॐ ख्फ्रें ह्स्ख्फ्रें हक्षम्लब्रयूं

न्क्ष्रीं नज्च्रीं स्त्रीं छ्रीं ख्फ्रें ठ्रीं ध्रीं नमः।

यत्रानुक्त्तस्थलं देहे यावत्तत्र च तिष्ठति॥ १८

उक्तं वाऽप्यथवानुक्तं करालदशनावतु

ॐ ऐं ह्रीं श्रीं क्लीं हूं स्त्रीं ध्रीं फ्रें क्षूं क्शौं

क्रौं ग्लूं ख्फ्रें प्रीं ठ्रीं थ्रीं ट्रैं ब्लौं फट् नमः स्वाहा॥ १९

सर्वमापादकेशाग्रं काली कामकलावतु॥ २०

Only in IAST

TRILOKYAMOHANAKAVACA

asya śrī trailokayamohana  rahasya kavacasya ।

tripurāri ṛṣiḥ – virāṭ chandaḥ – bhagavati kāmakalākālī devatā ।

phreṁ bījaṁ – yoginī śaktiḥ – klīṁ kīlakaṁ – ḍākini tattvaṁ

bhgāvatī śrī kāmakalākālī anugraha prasāda sidhyarte jape viniyogaḥ ||

om aiṁ śrīṁ klīṁ śiraḥ pātu phreṁ hrīṁ chrīṁ madanāturā |

strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphreṁ krauṁ karālinī || (1)

āṁ hauṁ phroṁ kṣūm mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |

hūṁ traiṁ clūṁ mauḥ pātu dṛśau prīṁ dhrīṁ kṣrīṁ jagadāmbikā || (2)

krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ sureśvarī |

gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī || (3)

jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī |

caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā|| (4)

taṁ thaṁ daṁ dhaṁ pātvadharamoṣṭhaṁ paṁ phaṁ ratipriyā |

baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ caṁ kālikā || (5)

haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |

vaṁ yaṁ bhaṁ vaṁ caṁ cibukaṁ pātu phaṁ paṁ maheśvarī || (6)

dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |

jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā || (7)

hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |

ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavonmadā || (8)

hrāṁ hrīṁ hrūṁ pātu kakṣau meṁ hraiṁ hrauṁ nidhuvanapriyā |

klāṁ klīṁ klūṁ pātu hṛdayaṁ klaiṁ klauṁ muṇḍāvataṁsikā || (9)

śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phetkārarāviṇī |

klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī || (10)

crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |

chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhakarālinī || (11)

strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |

phrāṁ phrīṁ phrūṁ rakṣatāt pṛṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī || ((12)

kṣāṁ kṣīṁ kṣūṁ rakṣat kaṭiṁ kṣaiṁ kṣauṁ nṛmuṇḍamālinī |

glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī || (13)

blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |

prāṁ prīṁ prūṁ rakṣatājjaṅghe praiṁ prauṁ mṛtyuvināśinī || (14)

thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |

om phreṁ siddhvikarālī hrīṁ chrīṁ hraṁ strīṁ phreṁ namaḥ || (15)

sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |

om phreṁ siddhviṁ hskhaphreṁ hsaphreṁ khphreṁ karāli khphreṁ hskhphreṁ hsphreṁ phreṁ om svāhā || (16)

rakṣatād ghoracāmuṇḍā tu kalevaraṁ vahakṣamalavarayūṁ |

avyāt sadā bhadrakālī prāṇānekādaśendriyān || (17)

hrīṁ śrīṁ om khphreṁ hskhphreṁ hakṣamlabrayūṁ

nkṣrīṁ najcrīṁ strīṁ chrīṁ khphreṁ ṭhrīṁ dhrīṁ namaḥ |

yatrānukttasthalaṁ dehe yāvattatra ca tiṣṭhati || (18)

uktaṁ vā’pyathavānuktaṁ karāladaśanāvatu

om aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phreṁ kṣūṁ kśauṁ

krauṁ glūṁ khphreṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā || (19)

sarvamāpādakeśāgraṁ kālī kāmakalāvatu || (20)

Cita

http://www.manblunder.com/2013/01/kamakalakali-trilokyamohana-kavacham.html?m=1

 

http://www.indiadivine.org/content/topic/1034572-fwd-trailokyamohana-kavacha/


Filed under: Hinduism Tagged: Lalitha devi, trilokya mohana kavacha, trilokya mohana sundari kavacha, mantra for illness, devi mantras, Tripura Sundari

Viewing all articles
Browse latest Browse all 1451

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>